分享
 
 
 

梵语千字文

王朝百科·作者佚名  2010-05-13
窄屏简体版  字體: |||超大  

梵语千字文,由唐代佛经翻译家义净编写,系模仿南朝梁代周兴嗣次韵《千字文》形式,把最常用的一千个汉字跟一千个梵文单词按意义联缀成篇,以供中国佛教僧俗大众学习梵语使用。若掌握一千个梵文单词,再熟悉三种数(单数、双数、复数)、八种格(主格、宾格、用格、与格、来格、属格、位格、呼格)的变化,就可以说已经进入世界上最复杂的语言---梵语的大门。只从中文的选字及编排上,就可看出义净大师驾驭语言的高超水平,由此也可预见他在梵文语言领域的非凡造诣。梵语被印度人称为“神的语言”(Gīrvāņa-bhāşā),最早的梵文字母Brāhmī 据说是由梵天Brahma创造的。直到今天,在印度婆罗门教的各个寺庙里,仍然在使用梵文进行祭神、祈祷等宗教活动。为了更好地了解佛陀弘扬的高深哲学,为了更准确地念诵梵文咒语,神州大地上仍有不少学人想学习梵文,因此义净大师的《梵语千字文》仍然具有非常重要的现实意义,通过义净大师打开的这道慈悲、方便之门,学人们定会进入一个风光无限的崭新乐园。

《梵语千字文》原文svarga pŗthivī sūrya candra

天地日月4

chāyā ātapah paripūrņu adeśa

阴阳 圆矩8

divāsah rattri ālokah andhakarah

昼夜 明闇12

devagarjati vidyut vāyu varşa

雷电 风雨16

tāraka srota megha vidanita

星流云散 20

yati āiśa gata laï gŗhņa

往来去取 24

pūrva paścima dakşiņa uttara

东西南北28

upara heşţa parasmara prativaddha

上 下相辅32

devaputra mantri dāsa divīra

皇 臣 仆吏36

mahārgha samargha kumāra valitvā

贵贱 童竖40

niyata śānta parivarta dravya

刊定 品物44

abhişeka sthita mahānagara svāmi

策立州 主48

sarasvati śikşaca nīti likhah

辩教礼 书52

sthāpitah uru sabhā nigamah

置设衙府 56

pitā mātā jyeşţa bhrāta kanyasa bhrāta

父母兄弟 60

śoka artha vŗhat prasāda

孝义弘抚 64

bhāgineya syāla pŗthak prativeśa

甥 舅异隣68

jyeşţa pitŗvya pitŗvya ekasthā mela

伯叔 同聚72

praņāma kāri mitra pakşa

奉事友 朋76

karuņa priya daridrā adravya

矜爱贫寠 80

parvata amgaņa mandarā ucchrapita chattra

山庭蔽轩 盖85

śuci aţavī cihna puşpa stambha

净野标花柱 90

mŗşţa sveta samāpta sahasra śarad

美素竟千秋 95

kuśale śabda samcāra prabheda puraņa

嘉声传万 古100

puruşa strī pratyāgamana vivāha

男女迎嫁 104

hakkāra jīvitam nimitta ākarşa

唤命招追 108

vikrīņa krīņa nişkrama praviśa

卖买出入112

gŗhī karaņīya samvyāvahāra java

俗 务交 驰116

haţţa prasāra vaņija vikrīlā

市 店商货120

prāsādika durvarņa balabahuh durbala

妍 丑强羸124

pūrva prasāda stoka phovani

先蒙 少赠128

adya pratipūja guru hovaņī

今酬 重遗 132

eka śrūta śilā śaila

一闻砥砺 136

puna samjñā garhaņa nīti

再想箴规140

gorava śarīra pardhva durbhikşā

谨 身节俭144

vigata iha atako

离此 而谁148

nişţa vara virūpa nirvŗta

终希恶灭 152

sarvakāla guruśradvā puņya susthita

恒 敦 福绥 156

pīdā yathā pratiśabda pratyuttara

祸如响应160

kuśala yadi chāyā anupaścāt

善 若影随164

citrakarmma nāma muktācira wresthamusāra

图名 璀灿 168

kūta samskāra guņaja śādvala

积行 葳 蕤 172

tvayā guru vidah prajñā

汝钦叡哲 176

yathā guñjā dhenita āra

犹囊裏锥180

yatkimci mahā gaurava śilā guņa

咸 京遵硕 德185

kacchapa saraga udghāţa devatā śāstā

龟 洛启神师190

yadi śakya tuşţa rāttrittra mŗta

既 能欢夕殒195

katama prāpta duhkha pratyuşa bhukşā

何 得苦朝饥200

vyākhyānam patha śastra mabju

讲道 论妙 204

āsphoţa dyota vyavahāra artha

激扬理致208

akşara āsthāyi upurāpa talasi

文 参叠席 212

prajñā atikrāntā dŗşţi catvāraţa

聪 过阅肆216

musāra racana preraņa bhadra

玉 砌推贤220

pāşāņa vāha bhaganakşirya anatikrama

石渠 让 次224

vicāra pratyakşa hoti anyathā

检验是 非228

pravijaya sama mūrkha jñāna

提斯愚智 232

kākali patita prava puşpa

纸落浮花236

kāvya nişpanna maryādā surāga

诗 成含翠240

kalāma ana accha roma ūrņa

笔不 停毫244

pada nirupatrava parivartta akşara

句宁 易字248

abhiprāya samketa rija spraşţa

意存 忠直252

ma pratişedha api mithyā prosāka

弗尚 邪媚256

kevala praviveka gambhīra satva

独畅幽 情260

avanata ākarşa praśnika cinta

偏抽雅 思264

khaņda prārthana prāyāna jana

片淑求 仁268

svāmi putra ma bhājana

君 子 匪器272

bhāga vijñāna ma ‧krā gughā

寸伎勿嫌 276

kharkhaţa duşkara samanta sampanta

固难周 备 280

sapta krama nimagna vak dūra

七步 沈辞远 285

trīņi samkşepa duravavodha medhāvī guhya

三略玄英 秘 290

ucita tulya śraddhā sthita jana

铨衡信立 人 295

abhiprasanna kaşţa natāvagī sravati patita

诚哉未 沦坠 300

katvavāra śastra setu śula

兵戎偃戟304

yodha kşatrīya abhudgata dyota

武 帝腾辉308

riddhi rathya dhāva sthāna

通衢 走驿312

grantha kşuņņavarmma pariveşţa dhvaja

结陌 萦旗316

nava mahānadya hakşa pakşa

九 江 跃羽 320

catvāra samudra darśaya tejanām

四海呈威324

tāmmra gŗhavamga cchitŗ prapāta

铜 梁截险328

khadga dhavalaghara prayojana vavmī

剑 阁要机332

bhadra avaskanda vidhavī vināśa

好 谋宣败336

anta dhtadava kadācit parama

临 敌虑微340

jaya kañjā mahā bhaya

胜怀大 惧344

dadāmi svalpa na paribhava

虽劣莫欺 348

matsya vitarka kevala krama

鱼丽只进352

kraubca phalgana pakşa yugala utayati

鹤 翼双飞356

rakta citta jāla kavaţa

赤 心罔诈360

pītalam udbheda avguşţha pratyeka

黄泉 指期364

ādi prathama tuşţa utsāha

初首欣 効368

dāya sthānam anutnata vicikitsā

赏职靡疑 372

vāhu ūrū yatna dŗddha

肱股竭操376

sakhāya paricāraka deva sopānām

佐 弼乾基380

preşaya preşaka bhomadevata samślaşa nihata

送使 祇连伏385

bhramyati cihna nakşatra bhīruvāra śaraņa

旋 旌宿 慎归 390

skanda śānta bhuja vakşa abhyantara

息 静肩胸裏395

yuddha addhala moţţa pānaka āhara

战 遂肥 饮食400

bhakta śāka lavaņa śukta

饭菜盐 酢404

tīvalā drava maņda phala

羹臛饼果 408

modaya latuka guda ikşu

喜团糖蔗412

āsvāda carva sādrarka tumburu

噉 嚼姜椒416

bhalu marica rarthī sarşapa piņdala

芥 白 芥芋420

paca pakka anumāna drviuttola

煮熟 斟 酌424

gaurava āpekşa dhara dīyatām

恭敬 持 与428

phela pātra ekānta pheda

盘 盂 屏 却432

svastikāsana veśśa aghila khaţţa

踞坐 小床 436

granthi vandha vastra koņa

返系 衣角440

bhubja samapta samcāra sthāna

飡罢 迁位 444

danta kāşţa kamkada dhova

齿木 梳 濯448

gāva śakŗgī pralepa pumcchida

牛粪涂拭 452

śoca prakşalita kalāci cavţu

洗涤 匙杓456

koşţika gabja randhanaśālā śālāmaņdapi

仓 库 厨厅 460

sabcaya ţhavasukha sthālī kaţţaha

储安釜锅 464

āyudha dātram ghaţa kumbha

刀 鎌砙瓮 468

kuţārī śūrpa rajju varatram

斧箕绳索472

atikrama viloma rājaśāsana ekeka

违 拒勅 条 476

rājakula adhikaraņa grāha bandha

官司执缚 480

paripāla śarīra janīhi manda mūla

养躬 知患本 485

sahāya śānti ekākī mukta vana tana

遂 静 栖林薄 490

ekāgramana caryā svabhūmi prabhūta ekacinta

专 崇 社多志 495

śīghra sampreşa eta sīvana laghna

急 遣斯封 著 500

vasanta halavāvi vavah

春耕种植504

āheţa kşetra samāra kŗşi

畎亩 营农508

udghaţa puşkaraņī avatāra varta

决 池 降泽 512

hala mathi dāna śramatva

犁耢施功 516

ālasya katvāvāra sūryodaya śayati

懒夫晨寐 520

udyukta satyuruşa rātrī udita

勤仕宵兴 524

mastrāka lakuţa śakaţa yuga

鞭杖车 舆 528

khara bhāra aśva yāna

驴驮马乘532

phala śakti dhanuşa kāņda

排 槊弓箭536

śatru adaloma bhāga patita

逆顺 分 崩540

dhānya tila sasya godhūma

稻麻豆麦 544

kara bhara varşa mārgaya

课役年 征548

śalāka māva daśa āphaka gaņanta

筹 量斛数552

gaņana gaņita āphaka prastha

计 算斗升556

paţţa bhavga hasta vidasti

绢布 肘度560

bhŗtaka ārgha āśraya pratyaya

雇价依 凭564

paţţa sūtara piţaka pidāyī

丝缕箱 筐568

sūcī sūtram karpa sīva

针綖裁缝572

vīthī gīti vīdhiraccha nāda

街 吟巷吼576

ruşţa hasita mavgalya amavgalya

嗔笑 吉凶580

cchinda śikhara nava amkura ākāśavarņa

绝岭新 芝碧 585

pīņā kumja purāņa kesara kusumbhavarņa

危峦 旧蕊红590

udghāda vadhana pathya ākarşa bhagga

解 带宜攀折 595

sāmanya āsarbha kşetram ghara pītāmahā

共 鄙田家翁600

 
 
 
免责声明:本文为网络用户发布,其观点仅代表作者个人观点,与本站无关,本站仅提供信息存储服务。文中陈述内容未经本站证实,其真实性、完整性、及时性本站不作任何保证或承诺,请读者仅作参考,并请自行核实相关内容。
2023年上半年GDP全球前十五强
 百态   2023-10-24
美众议院议长启动对拜登的弹劾调查
 百态   2023-09-13
上海、济南、武汉等多地出现不明坠落物
 探索   2023-09-06
印度或要将国名改为“巴拉特”
 百态   2023-09-06
男子为女友送行,买票不登机被捕
 百态   2023-08-20
手机地震预警功能怎么开?
 干货   2023-08-06
女子4年卖2套房花700多万做美容:不但没变美脸,面部还出现变形
 百态   2023-08-04
住户一楼被水淹 还冲来8头猪
 百态   2023-07-31
女子体内爬出大量瓜子状活虫
 百态   2023-07-25
地球连续35年收到神秘规律性信号,网友:不要回答!
 探索   2023-07-21
全球镓价格本周大涨27%
 探索   2023-07-09
钱都流向了那些不缺钱的人,苦都留给了能吃苦的人
 探索   2023-07-02
倩女手游刀客魅者强控制(强混乱强眩晕强睡眠)和对应控制抗性的关系
 百态   2020-08-20
美国5月9日最新疫情:美国确诊人数突破131万
 百态   2020-05-09
荷兰政府宣布将集体辞职
 干货   2020-04-30
倩女幽魂手游师徒任务情义春秋猜成语答案逍遥观:鹏程万里
 干货   2019-11-12
倩女幽魂手游师徒任务情义春秋猜成语答案神机营:射石饮羽
 干货   2019-11-12
倩女幽魂手游师徒任务情义春秋猜成语答案昆仑山:拔刀相助
 干货   2019-11-12
倩女幽魂手游师徒任务情义春秋猜成语答案天工阁:鬼斧神工
 干货   2019-11-12
倩女幽魂手游师徒任务情义春秋猜成语答案丝路古道:单枪匹马
 干货   2019-11-12
倩女幽魂手游师徒任务情义春秋猜成语答案镇郊荒野:与虎谋皮
 干货   2019-11-12
倩女幽魂手游师徒任务情义春秋猜成语答案镇郊荒野:李代桃僵
 干货   2019-11-12
倩女幽魂手游师徒任务情义春秋猜成语答案镇郊荒野:指鹿为马
 干货   2019-11-12
倩女幽魂手游师徒任务情义春秋猜成语答案金陵:小鸟依人
 干货   2019-11-12
倩女幽魂手游师徒任务情义春秋猜成语答案金陵:千金买邻
 干货   2019-11-12
 
推荐阅读
 
 
 
>>返回首頁<<
靜靜地坐在廢墟上,四周的荒凉一望無際,忽然覺得,淒涼也很美
© 2005- 王朝網路 版權所有